A 429-31 Śīghrabodha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 429/31
Title: Śīghrabodha
Dimensions: 23 x 9.6 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5775
Remarks:


Reel No. A 429-31 Inventory No. 65261

Title Śīghrabodha

Author Kāśīnāthabhaṭṭācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing 35v–36r, 40v–42r

Size 23.0 x 9.6 cm

Folios 41

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal title śī and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/5775

Manuscript Features

Excerpts

Beginning

vāratrayaṃ samāvṛtyās tithayaḥ pratipanmukhā (!) || 6 ||

turyye rkke saptamaś caṃdre dvitiyo (!) bhūmi(2)naṃdaje

caṃdraputre paṃcamaś ca devācārye tathāṣṭamaḥ || 7 ||

daityapujye (!) tṛtīyeś (!) ca śanau ṣa(3)ṣṭyaś ca niṃditaḥ ||

praharārddheḥ (!) śubhe kārye vāraveleti kathyate || 8 ||

iti vāravelā || (fol. 2r1–3)

End

śīrṣodayāś ca catvāraḥ siṃhādyā(6)ḥ kuṃbha eva ca |

divābalāś ca mīnas tu balī rātrau tathā dine || 15 ||

tadvarṣaṃ dviguṇī(7)kṛtya rāmai (!) hīnaṃ ca kārayet |

munibhiś ca hared bhāgaṃ śeṣāṃke ca phalaṃ bhavet || 16 || (fol. 46v5–7)

«Sub-colophon:»

iti śrīkāśināthakṛtau śīghrabodhe (3) vivāhaḥ || 1 || (fol. 13v2–3)

iti (3) śrīkāśīnāthabhaṭṭācāryakṛtau śīghrabodhe muhūrttaprakaraṇaṃ (fol. 33v2–3)

Microfilm Details

Reel No. A 429/31

Date of Filming 06-10-1972

Exposures 45

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of expo. 2

Catalogued by MS

Date 27-12-2006

Bibliography